@001 karmavibhaGgopadeza: ##DSBC Text Version:## devanAgarI ##Input Personnel: DSBC Staff Input Date: 2004 Proof Reader: Miroj Shakya Supplier: Nagarjuna Institute of Exact Methods Sponsor: University of the West## कर्मविभङ्गोपदेश: | शङ्खक्षीरमृणालकुमुदप्रस्मेरहारप्रभै: सौवर्णागरुधूपदुर्दिनतलैश्चञ्चत्पताकाधरै: | श्लाध्यैर्धातुवरैधरनिभैर्(भूर्यस्य) संभूषिता तं वन्दे सुरनागयक्षमुकुटाव्याघृष्टपादं मुनिम् ॥ जयतु सद्धर्म: | इत्याह भिक्षा श्रुतसोमा । अस्ति कर्म अल्पायु:संवर्तनीयम् । अस्ति कर्म अल्पायु: संवर्तनीयमिति कर्मगतिर्यथान्यायं विस्तरेण विभक्ता: | दशानुशंसा: प्रव्रज्यारण्यकत्वे भैक्ष्यचर्यायाम् । दश वैशारद्यानीति । सर्वे कामगुणा यथान्यायं युक्ता: | दशानुशंसास्तथागतचैत्याञ्जलिकर्मगन्धपुष्पच्छत्राणाम् । कथं दशानुशंसा: ? ननु भगवता सूत्रमुक्तमेकोत्तरिके-यावन्तो भिक्षव: सत्त्वा अपदा वा द्विपदा वा चतुष्पदा वा बहुपदा वा, तथागतस्तेषां सत्त्वानामग्रत आख्यायते यदिदमर्हन् सम्यक्संबुद्ध: इति विस्तर: | गाथा चोक्ता- एवमचिन्तियो बुद्धो बुद्धधर्मेऽप्यचिन्तिय: | यदि धर्मो न्वचिन्त्यो बुद्धोऽप्यचिन्त्यो अचिन्त्यप्रसन्नस्य विपाकोऽपि अचिन्तिय: | कथं दश गुणा: पुष्पच्छत्रादीनाम् ? उच्यते । एवमेतद्यथासूत्रमुक्तम्, तथैव तन्नान्यथा । ये बुद्धे श्रद्दधन्ति, धर्मे चापि, संघे च प्रतिपन्ना:, तेषामचिन्त्यप्रसन्नस्य विपाकोऽप्यचिन्त्य: | ये तु मिथ्यादर्शनोपहतचित्ता:, यथा-बुद्धस्य परिनिर्वृतस्य स्तूपे दत्तस्य फलं कुत: ? यस्मान्नास्ति प्रतिग्राह इति, तेषां विपरीतदृष्टीनाम् । भगवानाह-देशेमे गुणाश्छत्रादीनाम् । अनेनापि तावत्सुखेन पुण्यानि कुर्वन्तु । तत्तेषां भविष्यति दीर्घरात्रं हिताय सुखाय । अपि च सर्वेऽपि गुणा एतेष्वेवान्तर्गता: उच्यन्ते । कथं पुनर्भगवति कृत: प्रसादोऽचिन्त्य इति ? उच्यते । यथा अत्रैव कर्मविभङ्गे उक्तम्, एवमन्येषु सूत्रान्तेषु । अपि तु मन्दबुद्धीनामर्थाय पुनरुक्तं क्रियते । यथा कर्णेसुमन: प्रभृतीनां स्थविराणाम्- एकपुष्पप्रदानेन अशीतिकल्पकोटय: | इदं अश्रद्धानीयम् । एवमचिन्त्यो विपाक: | तथा अशोकप्रभृतीनां पांशुदानेन चक्रवर्तिराज्यं स्रोतापत्तिफलं (च) इदमचिन्त्यमश्रद्धेयं च । तथा च अनिरुद्धप्रभृतीनां चैकपिण्डपातप्रदानेन चक्रवर्तिराज्यं सप्त देवराज्यानि पश्चिमे च भवेऽर्हत्त्वं च प्राप्तम् । एवमादीनि च बहूनि @002 वक्तव्यानि । अपि च । एकेनाचिन्तनीयेन सर्वमाक्राम्यति । यथोक्तं भगवता अभिधर्मे बालकाण्डसूत्रे-एकचित्तप्रसादस्य विपाको वर्णित:-यदि आनन्द संसारे संसरत: एकचित्तप्रसादस्य विपाकेन सप्तकृत्व: परनिर्मित-वशवर्तिषु देवपुत्रो राज्यं कारयति, सप्तकृत्वो निर्माणरतिषु । सप्तकृत्व: सुखितेषु । सप्तकृत्वो यामेषु देवेषु भूत्वा राज्यं कारयति । षट् त्रिंशदिन्द्रराज्यानि कारयति । द्वासप्ततिमहाराजिकेषु देवेषु कारयति । चक्रवर्तिराज्यानां कोटिकोटीनां राज्यानि कारयति । यदि न राज्यं तत इदमेकचित्तप्रसादस्य फलम् । अपि च सर्वश्रावकबुद्धेनापि भूयते । यथा दीपंकरेण बुद्धेन दीपमालाया: प्रदानेन बुद्धत्वं प्राप्तम् । इदमप्यश्रद्धानामश्रद्धानीयम् । एवंरूपाणि कर्माणि, यानि लोके न प्रश्रद्दधति । तेषामश्रद्धानां हीनाधिमुक्तिकानां भगवानाह-दशेमे गुणाश्चैत्यवन्दनायाश्च । विस्तर: | गुणपूर्णानां तु बुद्धमाहात्म्यं न केवलमग्रतासूत्रे । उक्तं च यथा ब्राह्मणसूत्रे-अग्रोऽहं हि ब्राह्मणश्रेष्ठो लोके । इति सूत्रं योज्यम् । यथा च भगवान् कोटुस्य महर्षे: शेलस्य च तापसस्य विनयार्थमाश्रमं गत: | ताभ्यां च भक्तेन निमन्त्रित: | ताभ्यां च भगवान् ज्ञात्वेदमुदानमुदानीतवान्- अग्निहोत्रमुखा वेदा गायत्री छन्दसां मुखम् । राजा मुखं मनुष्याणां नदीनां सागरो मुखम् ॥ नक्षत्राणां मुखं आदित्यस्तपतां मुखम् । पुण्यमाकाङ्क्षमाणानां संबुद्धो यततां मुखम् । एतद्दर्शयति भगवान् । यथा सर्वेषां यज्ञानां जायमानानामग्निहोत्रं मुखम् । वेदानां गायत्री मुखम् । सर्वेषां पुरुषाणां राजा मुखम् । नदीनां सागर: श्रेष्ठ: | नक्षत्राणां चन्द्रमा अग्र्य: | तपतामादित्य: प्रधान: साहस्राणां लोकधातूनामवभासयति । एवं यश्चिन्तयति- अस्मिन्नेकपुरुषे दत्तं महाफलमिति । भगवानाह-संबुद्धो दक्षिणेयानामग्र्य इति । अनेनापि कारणेन भगवानग्र्य । एतत्सूत्रमप्यागमे ब्राह्मणनिपाते विस्तरेण प्रत्यवगन्तव्यम् । यथा च भगवता एतदग्रे दक्षिणाविभङ्गे सूत्र उक्तम्-एतदग्रमानन्द प्रतिपुद्गलिकानां दक्षिणीयानां यदिदं तथागतोऽर्हन् सम्यक्संबुद्ध: | एवमग्र्यता भगवतो वक्तव्या । यथा च महासमाजीये परिनिर्वाणादिसूत्रेषु द्वादशयोजनिको देवानां संनिपात: | यथा महाप्रातिहार्येऽकनिष्ठिकादिभिर्देवै: पूजित: | महाप्रातिहार्यं च दृष्ट्वा अनेकानि तीर्थकरशतानि प्रव्रजितानि । यथा च तापसा उरुबिल्वाकाश्यपप्रभृतय: प्रव्रजिता: | परिव्राजकाश्च शारिपुत्रमौद्गल्यायनप्रभृतय: प्रव्रजिता: | ब्राह्मणाश्च ब्रह्मायु(पूरशायिनो) वसिष्ठभारद्वाजप्रभृतयोऽभिप्रसन्ना: | तथा राजान: प्रसेनजिद्बिम्बसारप्रभृतय:, गृहपतय: अनाथपिण्डदघोषिलप्रभृतय: | एवं देवानां येऽग्र्या मनुष्याणां च, तेऽभिप्रसन्ना भगवति । अनेनापि कारणेन भगवान् अग्र्य: | अपि च यथैकोत्तरिकाग्रतासूत्र उक्तम्-अग्रधर्मसमन्वागतो देवभूतमनुष्याग्र्य: प्राप्त: प्रमोदित: | एतदुक्तं भवति-निर्वाणगामी धर्मोऽधिगत: | तेन: कारणेनाग्र्य: | किं कारणं पूर्वमपि बोधिसत्त्वभूतं देवा उपसंक्रान्ता: | यथा गोविन्दसूत्रे, शतवर्गे च तापससूत्रे इन्द्र उपसंक्रान्त: | ननु तदा अग्रधर्मसमन्वागत:, सांप्रतं निर्वाणगामी मार्गोऽधिगत: | तेनाग्र्य: | एवमपि देशिता धर्मा: | केचिदाहु:-बुद्ध: परिनिर्वृतो मोक्षं प्राप्त: | तस्य यत् स्तूपे दत्तं प्रतिमायां वा धूपपुष्पादिकं क: प्रतिगृहणाति: ? यदा बुद्ध: परिनिर्वृत एवोच्यते । अश्रद्धैतद्वाक्यम्, पुरतो वा पापतरम्, येषां बुद्धशासनसिद्धान्तो न विदित: | य एष धर्मो भगवता दिशत:, एतद्भगवत: शरीरम् । स चाद्य तिष्ठति । तस्मिन्नन्तर्हिते बुद्ध: परिनिर्वृतो भविष्यति । यावद्धर्मस्तिष्ठति तावद्बुद्धो न परिनिर्वापयति । किं कारणम् ? धर्मशरीरं भगवत: शरीरं पारमार्थिकम् । तेन धर्मेण यदा देशितेन स्रोतापत्तिफलं प्राप्स्यते, सकृदागामिफलम्, अनागामिफलम्, अनागामिफलं च अर्हत्त्वं (च) | एतदर्थं चास्माकं प्रव्रज्या फलप्राप्तिनिमित्तम् । बुद्धस्तिष्ठति । फलानि प्राप्स्यन्ते । न परिनिर्वृत: | तत्रायं दोष: स्यात् । अस्माकं त्वद्यापि फलानि प्राप्स्यन्ते । न परिनिर्वृत: | तत्रायं दोष: स्यात् । अस्माकं त्वद्यापि फलानि प्राप्यन्ते । आरब्धवीर्याणां न किंचिद् दुष्करम् । बुद्धे तिष्ठमाने कर्तव्यमेतत्सर्वं क्रियते । अनेनापि कारणेन ज्ञेयं धर्मशरीरस्तथागत इति । यथा महापरिनिर्वाणसूत्रे उक्तम्-स्यादेवमानन्द युष्माकं परिनिर्वृतो भगवान् । अद्याग्रे नास्ति शास्तेति । नैतदेवं द्रष्टव्यम् । अद्याग्रे व: आनन्द सूत्रान्त: शास्ता । एवं भगवता सूत्राभिधर्मविनया दत्ता: | अद्याग्रे चैष बुद्ध: | एतद्दर्शयति । भगवान् । तथा न किंचिन्मातापितृसंभवेन शरीरेण कार्यं क्रियते । एतद्दर्शयति । यदाहं गृह आवासवसित:, न तदा मया कश्चिद्धर्मोऽभिसंबुद्ध: | तस्मान्न मातापितृसंभवं शरीरं बुद्ध: | यदा त्वहमेकोनत्रिंशद्वर्षाद्गृहान्निर्गत:, ये दु:खेन धर्ममिच्छन्ति ते दुष्करचर्यया विस्मापिता: | न च मे कश्चिद्दु:खेन धर्मेऽधिगत: | यथा रोमहर्षणीयसूत्रे उक्ता:, तथा प्रत्यवगन्तव्या: | षड्वर्षाणि दुष्करं कृतम् । न च तेन कश्चिद्धर्मोऽधिगत: | पश्चान्मया भोजनं भुक्तं शरीरबलं च प्राप्य वैशाखमासपूर्णपञ्चदश्यां बोधिमूले निषण्णेनानुत्तरा सम्यक्संबोधि: प्राप्ता । वाराणस्यां गत्वा धर्मचक्र प्रवर्तितम् । तेन धर्मेण फलाधिगम: क्रियते । स चा---ति । अनेनापि कारणेन धर्मकायास्तथागता: | यथा विनये पाठ: | भगवन्तं भगवतो @003 मातृष्वसाह-जीवन्तु भवन्त भग... | यत्तु भगवतोक्तम्... न तेऽहं गौतमि पुरेव वक्तव्य: | साह-अथ कथं भगवान् वक्तव्य: ? भगवानाह-एवं वक्तव्यम्-दी(र्घरात्रं भगव) तो धर्मस्तिष्ठतु । एतद्दर्शयति-न मम मातापितृसंभवेन शरीरेण किंचिन्निष्ठा । अतो धर्मशरीरं मे दीर्घरात्रं तिष्ठतु । यानि मया संसारे दुष्करसहस्राणि कृतानि, तान्यतीव धर्मस्यार्थाय । अनेनापि कारणेन य एव भगवत: शरीरं ...| महापरिनिर्वाणसूत्रे उक्तम्-आगता आनन्द देवा:, दिव्यानि च चन्दनचूर्णानि गृह्य, दिव्यानि च मान्दारवाणि पुष्पाणि, दिव्यानि ...नन्द एवं तथागत: सत्कृतो भवति गुरुकृतो मानितो वा पूजितो वा । य: पुन: कश्चिदानन्द मम शासनेऽप्रमत्तो विहरति, A... कुरुते धर्मं धारयति, तेनाहं सत्कृतो गुरुकृतो मानित: पूजितो भवामि । एतद्दर्शयति । काश्यपस्य सम्यक्संबुद्ध (स्य भिक्षु) भिक्षुणीभिरुपासकोपासिकाभि: | (तं च) शरीरपूजा कृता, न धर्मो धारित: | यावद्धर्मोऽन्तर्हित: | एवमापूर्यमप्येवं करि...(अप) चयितव्य: | एतन्मम शरीरम् । एतद्दर्शयतिमयि परिनिर्वृते यत्कर्तव्यम् । धर्मं सत्करिष्यत एवोक्तम् । धर्मकायास्त (थागता:) | महापरिनिवाणे आर्यानन्द: पृच्छति-कथमस्माभिर्भगवति परिनिर्वृते भगवच्छरीरप्रतिपत्ति: कार्या ? भगवानाह- अल्पोत्सुकैर्युष्माभिर्भवितव्यम् । उपासका: शरीरं यथा ज्ञास्यन्ति, तथा करिष्यन्ति । एतद्दर्शयति-यदेतद्धर्मशरीरम्, एतद्युष्माभि: परिपालितव्यम् । उपासकाबहुव्यग्रा: | असमर्थ धर्मधारणं कर्तुम् । अनेन चिरस्थितेनाहं चिरस्थितिको भविष्यामीति । यथा च देवावतारसूत्रे उत्पलवर्णाभिक्षुण्या चक्रवर्तिरूपं निर्माय भगवान् देवलोकावतीर्ण: प्रथमं वन्दित: | सा तुष्टा । मया भगवान् प्रथमं वन्दित: | तस्याश्च (...) तं ज्ञात्वा स्रोतापत्तिफलं प्राप्तम् । एतद्दर्शयति-न मातापितृसंभवेन शरीरेण वर्णितेन वन्दितो भवामि । येन फलं प्राप्तं वन्दित: | एतदर्थमेव च तत्र गाथोक्ता:- मनुष्यप्रतिलाभेन स्वर्गाणां गमनेन च । पृथिव्यामेकराज्यं च स्रोतापत्तिफलं परम् ॥ अनेनापि कारणेन धर्म एव भगवत: शरीरम् । यथा च बोधिमूलसूत्रे भगवानयोध्यायां विहरति । अथ पश्चिमेषु जनपदेषु द्वौ भिक्षू प्रतिवसत: सखायौ । तौ भगवद्दर्शनाय प्रस्थितौ । महाट्व्यां प्रपन्नौ । तृषार्ताभ्यां ताभ्यां पानीयं प्राप्तम् । एकेन तृषितेन पीतम् । द्वितीय आह-नाहं भगवत: शिक्षामतिक्रमिष्यामि । अपरिस्रावं सप्राणकमेतत्पानीयमिति । धर्मश्च भगवत: शरीरम् । तमनुपालयता दृष्ट एव मया भगवान् । स तृषार्तो भगवन्तं नमस्कुर्वन् कालगत:, प्रसन्नचित्तश्च देवेषुपपन्न: | द्वितीयो भिक्षु: सप्रमाणकं पानीयं पीत्वा अनुपूर्वेण बहुभिर्दिवसैर्भगवत: समीपं गत: | स च देवेषूपपन्नो भिक्षु: पूर्वं गत: | येन सप्राणकं पानीयं पीतं तस्य भिक्षोर्भगवता मातापितृसंभवं शरीरं दर्शितम्-एतन्मम शरीरं पश्य । स च देवलोकोपपन्नो भिक्षुर्भगवतोक्त:-दर्शय शरीरं ते । देवपुत्रशरीरं दिव्यं दर्शितम् । स भिक्षु: संविग्न: पृच्छति-भगवन्, किमिदम् ? भगवानाह-य एषदेवपुत्रोऽनेन तृष्णार्तेन सप्राणकमुदकं न पीतम् । मया यथोक्ता शिक्षा रक्षिता । एष द्वितीयो मातापितृसंभवं शरीरं द्रष्टुकाम: सप्रणाकं पानीयं पीत्वा एतस्य मया मातापितृसंभवं शरीरं दर्शितम्-एतच्छरीरं पश्य । यद्यनेन कश्चिद्गुणो न दृष्ट:, तेन च मातापितृसंभवमेतच्छरीरं दृष्टम्, न तेनाहं दृष्ट: | एतदर्थमेव गाथोक्ता- चीवरकर्णकं चेन्निश्राय आक्रमन्ति पदे पदे । अपराधेन तिष्ठन्ति न ते बुद्धस्य सान्तिके ॥ योजनानां सहस्रेषु ये श्रुत्वा न सुभाषितम् । तदर्थं प्रतिपद्यन्ति ते वै बुद्धस्य सान्तिके ॥ यथा च भगवान् धर्मप्रीत्यर्थं नन्दकस्य भिक्षाधर्मश्रावणायोपसंक्रान्त: | यथा चोपस्थापनकसूत्रे उक्तम्–पर्येषत भिक्षव: | उपस्थापयति धर्मं च मे धारयिष्यति । सूत्रं गेयं व्याकरणमितिवृत्तं गाथोदानम् । एवं नवाङ्गशासनं यो मम धारयति, तं मार्गयत । न मातापितृसंभवस्य शरीरस्य उपस्थापकं मार्गयत । किं कारणम् ? यथोक्तं ऋद्धिपादनिपाते मृगारमातु: प्रासादे-एवं भावितेषु भिक्षवस्तथागतश्चतुर्षु ऋद्धिपादेषु कल्पं वा तिष्ठेत् कल्पावशेषं वा । एतद्दर्शयति-न यूयं समर्था मम शरीरं कल्पं वा धारयितुम् । एष तु धर्मो धारयितव्य: | एतन्मम शरीरम् । यथा च महादेवसूत्रे उक्तम्-मा मम भविष्यथ पश्चिम ....|....त्मनां यदिदं कौण्डिन्य: | महाप्रज्ञानां सारिपुत्र: | ऋद्धिमतां मौद्गल्यायन: | यावद्दक्षिणेयानां सुभूति: कुलपुत्र: | एवं सर्वसूत्रं वक्तव्यम् । भिक्षुणीनामग्रतासूत्रे उक्तम्, एवमुपासकानामुपासिकानामग्रतासूत्रे उक्तम् । तथा चतुष्पर्षदसूत्रम्– @004 भिक्षव: | व्यक्तो विनीत: विशारद: | बहुश्रुत: | धर्मकथिक: | धर्मार्थप्रतिपन्न: संघं शोभयति । भिक्षुणी । उपासक: | उपासिका भिक्षव: | व्यक्ता विनीता विशारदा बहुश्रुता धार्मिका धर्मार्थप्रतिपन्ना: संघं शोभयन्ति । तदपि सूत्रं वक्तव्यम् । अपि च । एकपुद्गलेऽपि तावच्च अस्माकं वीतरागेऽप्रमेया दक्षिणा । यथोक्तमुग्रसूत्रे–पश्योग्र भिक्षु: चीवरेण प्रवृतेनाप्रमाणं समाधिमुपसंपद्य विहरति । अप्रमेयस्तस्य पुण्यस्य पुण्याभिष्यन्द: | कुशलाभिष्यन्द: सुखस्याहार: | तथा पिण्डपातशयनासनग्लानप्रत्ययभैषज्यं परिभुक्त्वा अप्रमाणं समाधिमुपसंपद्य विहरति । तद्यथोग्र गृहपते संबहुला महानद्य एकीभावं गच्छन्ति । न शक्यं ते उदकं परिसंख्यातुम् । अथ च पुनरप्रमेयोऽसंख्येयो महानुदकस्कन्ध: इति संख्यां गच्छन्ति । कतमा महानद्य: ? गङ्गा यमुना सरयु आर्यवती मही । न शक्यं तदुदकं परिसंख्यातुम् । अथ च पुनरप्रमेयोऽसंख्येयो महानुदकस्कन्ध: संख्यां गच्छन्ति । एवमेवोग्र पश्य भिक्षु: चीवरं परिभुञ्जन्नप्रमाणं समाधिमुपसंपद्य विहरति । एवं पिण्डपातशयनासनग्लानभैषज्यं परिभुञ्जन्नप्रमाणं समाधिमुपसंपद्य विहरति । अप्रमाणस्तस्य पुण्यस्य पुण्याभिष्यन्द: कुशलाभिष्यन्द: सुखस्याहार: | एवमेव पुद्गलेऽपि तावच्छीलवति अस्माकं दत्तमप्रमेयफलं भवति । तथा आरामदानविहारदानानि । वेलामसूत्रे, दक्षिणासूत्रे विस्तर: प्रत्यवगन्तव्य: | तथापरिनिर्वृतस्य भगवत: स्तूपे कृताया: पूजाया अप्रमेयो विपाक: | यथोक्तं कर्मविभङ्गे-दशानुशंसास्तथागतपूजाया: | किं कारणम् ? य: कश्चिद्दानपति:, स महाभोगवत्तां वा प्रार्थयन् दानं ददाति, स्वर्गसुखं वा चिन्तयन्, मोक्षनिमित्तं वा । तच्च सर्वमुक्तम्-यथा महाभोगश्च भवति । स्वर्गेषूपपद्यते । क्षिप्रं च परिनिर्वाति । एवमप्रमेय: स्तूपे कृताधिकारस्य विपाक: | न यथान्येषां वाक्यानां देवदत्तमनेन गृह्णाति । अस्ति कर्म अस्माकं य: स्तूपे दत्तमपहरति, तस्यापरिमाणं पापम् । तेषामुपमानं न तेषां प्रमाणं क्रियते । यत्किंचिदस्मिन् पृथिवीमण्डले सर्वसत्त्वानां हिरण्यसुवर्णं धनधान्यं वस्त्रालंकारादि:, तस्य सर्वस्य य: कश्चिदपहारं करोति, तस्मात्पापात्प्रभूततरं पापं य: स्तूपे दत्तमपहरति । एषोऽस्माकं सिद्धान्त:-यत्स्तूपे दत्तं तत्स्तूपे एव योज्यम् । यत्संघे, तत्संघे एवोपयोज्यम् । एष स्वसिद्धान्त: प्रतिष्ठापित: | यथास्माकं भगवान् तिष्ठति, तस्मिंश्च कृतोऽधिकारोऽप्रमेयविपाक: | कथं पुनर्बाह्या ये देवास्तेषां दत्ते किं पुण्यं फलते ? एवं संप्रतिपन्ना: | बुद्ध: परिनिर्वृत: | अस्माकं देवास्तिष्ठन्ति । एवं च बूम:-यस्तिष्ठति यदेव भक्ता वा धूपं वा पुष्पं वा गन्धं वा दीपं वा भोजनं वा वस्त्रं वा अलंकारं वा हिरण्यं वा सुवर्णं वा प्रयच्छन्ति, किमयं हस्तेन हस्तं न प्रतिगृह्णाति ? अथ न प्रतिगृह्णाति, बुद्धस्य तेषां च क: प्रतिविशेष: ? अथ मतम्-देवानां वा अर्चास्तेषां प्रतिकृतय: पूज्यन्ते । अस्मापमपि बुद्धस्य धर्मशरीरं तिष्ठति । गुणाश्च पूज्यन्ते । प्रतिमासु ये धूपं गन्धं पुष्पं प्रतियच्छन्ति । एवं कृतेऽस्माकमेव दत्ते स्तूपेषु पुण्यमस्ति । पूज्यन्ते । यस्मान्न प्रतिगृह्णाति, तस्मान्नास्ति देवा: | अथास्ति देवा:, कस्मान्न प्रतिगृह्णन्ति ? किं कारणम् ? उक्तं भगवता-त्रयाणां समवायेन दक्षिणा महाफला भवति । यदि तावद्दाता भवति, यच्च द्रव्यं दातव्यं हिरण्यसुवर्णादि तच्च भवति, ये दक्षिणीया: | प्रतिग्राहका: देवा मनुष्या वा । एवं तेषां त्रयाणामपि समवायै: | न दानप्रतिदानं हस्तेन हस्तं दत्तं महाफलं भवति । यद्यस्त्येव, किं च न प्रतिगृह्णन्ति ? तद्भक्तानाम् । अथ प्रतिगृह्णन्ति, तद्भक्तानाम् । अथ न प्रतिगृह्णन्ति, किं कृत्वा ? अथ युक्तं च भक्तानामेवं क्रोध: कारणम् । अथ तेषां सत्यं नास्माकं देव: क्रुद्ध इति । उच्यते । यदि न क्रुद्धा:, किमर्थं न प्रतिगृह्णन्ति ? तस्मान्नास्ति स: | इदं तृतीयं कारणम् । यच्च तेषां देवानां देवभक्ता: सुवर्णं हिरण्यं वा पादमूले प्रयच्छन्ति, एवं देवस्य को बन्धो वा इति । तद्यदि तस्य धूपेषु पुष्पेषु गन्धेषु वा माल्यकरे वोपयुज्यते । येन तु दत्तं तस्य पुण्यफलमस्ति । अथ तद्द्रव्यमन्यैरेव गृहीतम्, यो दाता तस्य पुण्यफलं नास्ति । ये च गृह्णन्ति वयं देवभक्ता देवपादोपजीविन: | देवो वयं चैकमिति । तेषामदत्तदेवैश्वर्ये देवद्रव्यापहारे किं कारणम् ? देवद्रव्यमन्येन ग्राह्यम् । इह देवस्य समो वा द्रव्यं गृह्येत् प्रतिविशिष्टो वा ? न च देवस्य कश्चित्तुल्य:, प्रागेव विशिष्टतरश्च । ते प्रतिविशिष्टतरा: | किं कारणम् ? यस्मात्ते तस्य प्रणिपातं कुर्वन्ति । देवपादे च स्वपन्ति । यदा ते विशिष्टतरा:, किमर्थं देव: प्रसाद्यते ? अथ तत्र देवद्रव्यग्रहणे पापं नास्ति, अन्येषामपि तस्कराणां ये चौर्येण जीवन्ति, तद्द्रव्यपरस्वापहारं च कुर्वन्ति, तेषामपि पापं नास्ति । अथ माता पिता पुत्रो राजा भृत्यश्च यथाद्रव्यं यथापैत्र्यं द्रव्यं पुत्रो गृह्णाति । भृत्यो वा राज्ञो द्रव्यं गृह्णाति, तथा वयमपि । एवमप्ययुक्तम् । किं कारणम् ? पुत्रस्य तु पितुर्द्रव्यं गृह्णतो महान् पातक: | अथ मतम्-राजभृत्यवद्द्रव्यमिति । उच्यते । राजा अदत्तानां गृह्णमाणं पुत्रं च पिता च द्यात् पिता, प्रागेव भृत्यम् । तस्मादस्मदर्थं सोऽयं दृष्टान्त: | यच्चैवं संप्रतिपन्ना:-वयं देवभक्तास्तत्पादोपजीविनश्च, तस्माद्गृह्णीम इति । तच्चायुक्तम् । किं कारणम् ? न च देवभक्तास्ते देवद्रव्यं गृह्णन्ति । अथ गृह्णन्ति, न ते तद्भक्ता भवन्ति । न कश्चिद्भक्तिमान् देवद्रव्यं गृह्णाति । न तेषां देवभक्तिर्भवति । देवद्रव्ये तेषां भक्ति: | न तेषां किंचित्पापं न विद्यते, येऽदत्तं गृह्णन्ति । किं कारणम् ? पूर्वर्षिभिर्मूले छिन्ने तपोवृक्षशाखायां यस्य लुप्तपितृस्नेहस्तस्येतरो जन: | एतदुक्तं भवति-योऽदत्तं देवद्रव्यं गृह्णाति, न तस्य किंचिदकरणीयम् । किं कारणम् ? न ते भक्तिमन्त: | अथ ते भक्तिमन्त: , शत्रव: के ख्यापिता देवस्य ? अथ मतम्-यथा अममास्तेन तेषां द्रव्यं न प्रयोजनम् । उच्यते । अस्ति केषांचिद्देवानां श्रुतिर्यथा देवयज्ञविध्वंसनं पृथिव्या अपहारश्च कृत इति । कस्मात्तेऽममा न भवन्ति ? अस्मादस्माकमेव दत्तं न देवस्य । उच्यते । दानपतिना किमर्थम् ? अस्माकमेव दत्तम् । यस्मादुत्सृज्य देवस्य, तस्मान्न युष्माकं दत्तम् । अथ मतम्-देवस्यैव तुष्टिर्यद्वयं गृह्वीम: | किमर्थं देवेन स दाता नोक्त:-एषां प्रयच्छ, एषां दत्तो... भविष्यामीति । यस्माद्दाता देवेन नोक्त:, तैश्च गृहीतम्, तस्माद्दातु: पुण्यफलं नास्ति । ये च गृह्णन्ति तेषामदत्तादानम् । अथ मतम्-देवस्य पुण्ये च ...तच्चायुक्तम् । @005 किं कारणम् ? यस्माद्देवेन तद् द्रव्यं स्वयमेव गृह्य हस्तं तेषां न प्रतिपादितम् । यथोक्तं भगवता-त्रयाणां समवायेन दक्षिणा महाफला भवत्येवेति । एवं किं न दत्तम् ? एवं चैते विशिष्टा: समानादेव । उच्यते-परद्रव्यापहारमपि करिष्यति । अस्ति च के---नानापि जीवन्ति । तत्परद्रव्यमशक्तितो न गृह्णन्ति । केचिद्राजादत्तभयात् । एतानि देवानां च देवभक्तानां च देवधर्मस्य प---कानि । अद्यापि चात्र भूतं वक्तव्यमेतत्तावद्देवस्य तीर्थयात्रमपि तेषां क: प्रतिगृह्णति । तासां च नदीनां च कूलानि विशालानि पा--- कालगता: | यत्तीर्थेषु श्रावयन्ति कस्तीर्थयात्रां तेषां प्रतिगृह्णाति ? अथ मतम्-नद्यां स्रायामस्तीर्थमुद्दिश्य अस्या नद्यास्तस्मात्तीर्थ ---यते । सिद्धोऽस्मत्पक्ष: | किं कारणम् ? अस्माकं बुद्धस्य शरीरं तिष्ठति । गुणा: पूज्यन्ते । स्तूपानि च धूपं पुष्पं प्रतिगृह्णन्ति |--- ता नद्य: पौराणमार्गमुत्सृज्य अनेन पृथिवीप्रदेशेन वहन्ति । ते च ऋषय: कालगता: | तस्मात्तेषां न कश्चित्तीर्थयात्रां प्रतिगृह्णाति । एवंविधमेव ये RSINAM ते ब्रह्मर्षिणां पूजाप्रभृतय: | किं कारणम् ? केचित् तत्र संप्रतिपन्ना: | ब्रह्मास्य जाति: | केचिदाकाश्यपीयं पूजा: | केषांचिदीश्वर: कर्ता । अपरे त्वाहु:-प्रजापतिना सृष्टा: प्रजा: | तस्य ब्रह्मणो मुखम् । बाहुस्तु क्षत्रिया: | ऊरुभ्यां वैश्या: | पद्भ्यां शूद्रा: | एवं ते संप्रतिपन्ना: | वयं बूम:-पूर्वकालतो देवपरीक्षिता इदं पापतरमश्रोतव्यं च । किं कारणम् ? ये किचन सत्त्वा द्विपदा चतुष्पदा वा, तेषां योनिमुखान्निर्गम: | किं प्राप्तम् ? प्रजापतियोनिचतुष्टयं च प्रथमत: | न भगचतुष्टयम् । मनसा विचिन्त्यैव निर्मिता: | एवं च--- सर्वे मुखत एव जाता: | कथमेकपुरुषेण वर्णचतुष्टयं जातम् ? यदि च चातुर्वर्ण्यं प्रजापतिना जातम् । एते वर्णाश्चण्डालम्लेच्छ—--यश्च कुत: प्रादुर्भूता: ? तथा हस्तिगवाश्वादय: | किं कारणम् ? एषामत्र नामग्रहणं न कृतम् । किमर्थं नोक्तम् ? मूर्धातश्च--- पादतलान्म्लेच्छा: | स्त्रिय: पृष्ठत: | हस्तिगवाश्वादीनि पादाङ्गुष्ठाज्जातानि । अथ वा किं नोक्तम् । मूर्धादसुरा जाता: हस्तत:---ति । यस्मादेतेषां च नामग्रहणं न कृतम्, तेन प्रभूततरा मृगपक्षिप्रभृतय: | यस्मादिदं पूर्वापरविरुद्धम् । यदिदं च ब्राह्मणा:---समा । ब्राह्मणस्य प्रथम: पुत्रो ब्राह्मण: | द्वितीय: क्षत्रिय: | तृतीयो वैश्य: | चतुर्थ: शूद्र: | पञ्चमश्चाण्डाल:---ततो न्यूनतरा: | किं कारणम् ? प्रजापते: पुत्रचतुष्टयम् । तेषामपरिमिता: पुत्रा: | एवं क्षत्रियस्यैव वैश्यस्य शूद्रस्य प्रथम: पुत्रो ब्राह्मण: | द्वितीय: क्षत्रिय: | तृतीयो वैश्य: | चतुर्थ: शूद्र: | पञ्चमश्चण्डाल: | शेषा न्यूनतरा: | किं कारणम् ? बीजसदृशं फलम् । यथा प्रजापतेश्चतुर्वर्णम्, एवं तस्य पुत्राणां गोत्राणां च चतुर्वर्णं भविष्यति । अथ ब्राह्मणानां पुत्रा: सर्वे ब्राह्मणा:, तस्मात्प्रजापतेस्ते तु विशिष्टतरा: | यदि च ते प्रतिविशिष्टतरा: प्रजापतिना, किं प्रयोजनम् ? अथ मतम्-प्रजापतिना ब्राह्मणा न्यूनतरा इति । तस्माद्ब्राह्मणस्य प्रथमपुत्र: शूद्र:, शेषा न्यूनतरा: | यावद्ब्रह्मणपुत्री ब्राह्मणी यद्यस्य मुखतो जाता, तस्मादगम्या । अथ पद्भ्यां जाता, शूद्रा । एवं तेषां प्रजापतिपरीक्षाया अपरिमाणा दोषा: | अथ मतम्-प्रजापति: स्रष्टा । ईश्वरेण किं प्रयोजनम् ? अथेश्वर: कर्ता, किं कारणम् ? यस्मादुक्तम्-ब्रह्मणेदं जगत्सृष्टं लोकेश्वरनिर्मितं प्रजापतिकृतं चेति । स कं सत्यं भवेत् । एवं तेऽन्योन्यविरुद्धास्तीर्थकरा विवदन्ति । अथ मतम्-सहिता भूत्वा प्रजा निर्मिणन्ति, तदप्ययुक्तम् । किं कारणम् ? ते प्रतिसामन्तराजानो यथान्योन्याहंकारा:-अहं कर्ता, अहं कर्तेति । यथोक्तम्- कर्मद्वेषाभिभूताश्च त्रय एवं यदा इमे । अशाश्वतस्य चित्तस्य ते निर्मायु: कथं प्रजा: ॥ एवं ते सहिता भूत्वा असमर्था: प्रजानिर्माणे । एवं तेषां मातापि । महादोष: कर्मणा न किंचिन्मात्रैव प्रदर्शितम् । अथ मतम्-अद्यापि सावकाशम्, यस्मान्नामग्रहणं न कृतम् । उच्यते । अद्य निरवकाशं यस्मान्नामग्रहणं न कृतम् । किं कारणम् ? एकस्य दोषे दत्ते शेषा दोषा भवन्ति । एतदुक्तं भवति-यदि तव ब्राह्मणार्थं सह कथां कुर्यात्, स तस्य दोषो दातव्य: | यदि क्षत्रियेण, यदि वैश्येन, यदि शूद्रेण सह कथा क्रियते, यदेवमासृत्य शूद्र: कथां कुर्यात् सह वक्तव्यम् । तस्मादयं दोष: इत्येवं निरवकाशं कृतं भवति । य एवं प्रतिपन्ना:- बुद्ध: परिनिर्वृत:, कस्ता: पूजा: परिगृह्णातीति, तेषामेव स्वसिद्धान्तदोषो वक्तव्य: | तस्मात्तेषामेव प्रतिस्वं स्वसिद्धान्तानां दोषो दातव्य: | किं कारणम् ? न ह्यभियुक्तस्य पश्चात्प्रत्यभियोग: | तस्मादनेकप्रकारेण तेषां पूर्वाभियोग: कार्य इति । न चैतदनर्थमुक्तम् । अत्रैकोत्तरिकासूत्रं प्रत्यवगन्तव्यम्-त्रीणीमानि भिक्षव: प्रच्छन्नवाहीनीति । कतमानि त्रीणि ? मातृग्राम: कूटकार्षापणो ब्राह्मणानां सिद्धान्त: | त्रीणीमानि भिक्षव: विवृतानि शोभन्ति इति । कतमानि त्रीणि ? चन्द्रमण्डलं सूर्यमण्डलं बुद्धवचनम् । इमानि त्रीणि विवृतानि शोभन्ति । यान्येतानि परीक्षाकारणानि देवपूजाप्रजापतिप्रभृतीनां सदा कार्यमधिकृत्य भगवतोक्तम्-ब्राह्मणानां सिद्धान्त: प्रच्छन्नवाही । महाकर्मविभङ्ग उच्यते-महान्ति कर्माणि । अत्र विस्तरेण विभक्तानि । तस्मान्महाकर्मविभङ्ग: | संग्रहसारकर्मविभङ्गसर्वसारकर्मणां हीनोत्कृष्टमध्यमानि विस्तरेण कथामुखानि दर्शितानि । तस्मादपि महाकर्मविभङ्ग: गोत्रान्तरीयाणामभिधर्मसंयुक्तेषु ॥ महाकर्मविभङ्गो नाम समाप्त: ॥ @006 ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् । तेषां च यो निरोध एवं वादी महाश्रमण: ॥ स्याद्राजा धार्मिकश्च प्रचुरगुणधृतो धर्मयुक्तश्च सर्वे काले वर्षन्तु मेघा: सकलभयहरा रौद्रसंसारदु:खात् ॥ उदकानलचौरेभ्यो मूषिकेभ्यस्तथैव च । रक्षितव्यं प्रयत्नेन मया कष्टेन लेखितम् ॥ यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न विद्यते ॥ भग्नपृष्ठकटिग्रीवस्तप्तदृष्टिरधोमुख: | रक्षितव्यं प्रयत्नेन जीवमिव प्रतिज्ञाय (ज्ञया) | श्रेयोऽस्तु । संवत् 531 मार्गशिरोमासे शुक्लपक्षे त्रयोदश्यां तिथौ । रोहिणीनक्षत्रे शुभघटि 2 सुकर्मयोगेऽङ्गारवासरे । त्व अनुराधाफलप्राप्तं भवतु ॥ श्रीश्रीराजाधिराजपरमेश्वर परमभट्टारक विजयराज्या: | यजमानश्रियं ब्रूमो या शृङ्गाङ्गलगे श्री श्री षडक्षरीमहाविहारे शाक्यभिक्षुश्री मम लिख्यते ॥